टेक्सास्-देशस्य वुडलैण्ड्स्-नगरस्य किशोरौ

in justshoplife24 days ago

टेक्सास्-देशस्य वुडलैण्ड्स्-नगरस्य किशोरौ एकं यन्त्रं आविष्कृतवन्तौ यत् पृथिव्यां प्रदूषणस्य एकं व्यापकं चुनौतीपूर्णं च रूपं सूक्ष्मप्लास्टिकं सम्बोधयितुं साहाय्यं कर्तुं शक्नोति

एते सूक्ष्मप्लास्टिककणाः समुद्रस्य गहनतमेषु भागेषु, एवरेस्ट्-पर्वतस्य शिखरे, दृश्यन्ते, भवतः गृहे रजःतः आरभ्य भवतः भोजनजलपर्यन्तं सर्वेषु अपि सन्ति
self made
b19f09c2-b527-40c9-ab3b-6ebcfa696850.png

केनचित् अनुमानेन वयं प्रत्येकं प्रतिसप्ताहं क्रेडिट् कार्ड् इत्यस्य मूल्यस्य प्लास्टिकं निःश्वासं गृह्णामः, सेवयामः च । तदा अस्माकं फुफ्फुसेषु, रक्तेषु, स्तनदुग्धे, वृषणेषु च अन्ते भवितुम् अर्हति ।

विक्टोरिया ओउ, जस्टिन हुआङ्ग च, उभौ १७ वर्षीयौ, तत् एकस्मिन् दिने स्वस्य पुरस्कारविजेतयन्त्रेण निवारयितुं आशां कुर्वतः यत् अल्ट्रासोनिक — अथवा उच्च-आवृत्ति-ध्वनितरङ्गानाम् उपयोगेन जलात् सूक्ष्मप्लास्टिकं निष्कासयति तेषां यन्त्रं प्रथमं एतत् पद्धतिं सफलतया उपयुज्यते ।

Coin Marketplace

STEEM 0.20
TRX 0.12
JST 0.028
BTC 66137.20
ETH 3543.37
USDT 1.00
SBD 2.56