अद्यतनसौरतूफानेषु येषु विश्वस्य अधिकांशभागेषु प्रमुखसंकेतविघटनं

in justshoplifelast month

अद्यतनसौरतूफानेषु येषु विश्वस्य अधिकांशभागेषु प्रमुखसंकेतविघटनं जातम्, तथा च अरोराबोरेलिस्-इत्येतत् असामान्यस्थानेषु दृश्यमानं जातम्, भारतीय उपग्रहाः लचीलाः एव आसन् शक्तिशालिनः सौर-तूफानानां आक्रमणस्य अभावेऽपि भारतस्य आदित्य-एल-१, चन्द्रयान-उपग्रहाः च पूर्णतया कार्यरताः आसन्, केचन रोचकाः चित्राणि अपि गृहीत्वा आँकडानि अपि संगृहीतवन्तः इति भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन उक्तम्
self made
ff076eb4-d760-40dc-8592-347175b74b5e.png

मे १० तः ११ पर्यन्तं पृथिवी तीव्रसौरतूफानरूपेण आहतः, यत् सूर्ये अत्यन्तं सक्रियप्रदेशात् एआर१३६६४ इत्यस्मात् उत्पन्नम् । अस्मिन् घटनायां सौरज्वालानां व्याप्तिः अभवत्, यत्र न्यूनातिन्यूनं चत्वारः ‘X’ वर्गः (अत्यन्तं तीव्रः) तथा च असंख्याः ‘M’ वर्गः (मध्यमतीव्रता) च आसीत् ये तान् आहतवन्तः

Coin Marketplace

STEEM 0.20
TRX 0.12
JST 0.028
BTC 66137.20
ETH 3543.37
USDT 1.00
SBD 2.56