नोकिया ३२१० फीचर फ़ोन् 'डिजिटल डिटॉक्स' इत्यस्य कृते अस्ति ।

in justshoplife2 months ago

नोकिया ३२१० इत्यस्य नवीनतमं संस्करणं डिजिटल डिटॉक्स इत्यस्य उपकरणरूपेण नामकरणं कृतम् अस्ति, परन्तु एषः ४जी-सक्षमः फ़ोन् अस्ति, यः S30+ मञ्चस्य उन्नतसंस्करणेन चालितः अस्ति अस्मिन् यूट्यूब शॉर्ट्स, समाचारः, मौसमः, सर्पक्रीडा इत्यादीनां केषाञ्चन मूलभूतानाम् क्लाउड् एप्स् इत्यस्य वर्धितसंस्करणं भविष्यति ।

f7490846-9d8d-4297-baac-74a94c4d6650.png

नोकिया ३२१० इत्यस्य विनिर्देशाः अस्मिन् वर्गे अन्येषां केषाञ्चन फीचर-फोनानां सममूल्याः सन्ति । अस्मिन् २.४ इञ्च् रङ्गप्रदर्शनं, एलईडी-फ्लैशयुक्तं २ एमपी प्राथमिक-कॅमेरा च अस्ति । एतत् ब्लूटूथ ५.० इत्यपि समर्थयति, येन उपयोक्तारः FM इत्यत्र ट्यून् कर्तुं, संगीतप्लेयरद्वारा सङ्गीतं वादयितुं च वायरलेस् इयरफोन् युग्मरूपेण स्थापयितुं शक्नुवन्ति ।

Coin Marketplace

STEEM 0.19
TRX 0.12
JST 0.028
BTC 63180.80
ETH 3418.30
USDT 1.00
SBD 2.46