स्पिनिंग ब्रह्माण्ड

in justshoplifelast year

intro-1651612423.jpg
ब्रह्माण्डे सर्वाणि आकाशगङ्गानि गतानि सन्ति । वेरा रुबिन् कथयति यत्, "क्षीरोदमार्गस्य अन्तः सर्वं गच्छति । प्रत्येकं निमेषद्वये पृथिवी सूर्यस्य परितः कक्षायां २५०० माइल (४,०२३.३६ कि.मी.) गता; सूर्यः २०,००० माइल (३२,१८६.८८ कि.मी.) गतः" । यतः सः दूरकेन्द्रस्य परिभ्रमणं करोति of our galaxy.मानवजीवनस्य ७० वर्षेषु सूर्यः ३,००,०००,०००,००० माइल (४८२,८०३,२००,००० कि.मी.) गच्छति तथापि एषः विशालः मार्गः एकस्याः कक्षायाः लघुचापः एव अस्ति;एकं क्रान्तिं कर्तुं द्विलक्षं वर्षाणि यावत् समयः भवति।सः स्वस्य... master's thesis that पृथिवी परिभ्रमति, सौरमण्डलं परिभ्रमति, क्षीरोदमार्गः च परिभ्रमति इति ।
यदि एवम् "किमर्थं न विश्वम्" इति । सा आश्चर्यचकितवती। २०१९ तमस्य वर्षस्य नोबेल्-पुरस्कारविजेता जिम् पीब्ल्स् स्वस्य सीडीसी ३६०० सङ्गणकेन सह छायाचित्रस्य भव्यं रेडियो-चतुष्कोणं वादयितुं चलच्चित्रप्रोजेक्टरं लोड् कृतवान् । जगत् आजीवनं भ्रमति स्म। आकाशगङ्गाः 'हबल-प्रवाहस्य' अनुसारं बहिः गच्छन्ति स्म । परन्तु कदाचित् तेषां प्रभावेण शनैः शनैः गच्छन्ति परस्परं गुरुत्वाकर्षणं च ते मन्दं कुर्वन्ति स्म, ततः 'हबलस्य प्रवाहं' अनुसृत्य विस्तारेण सह अग्रे गत्वा पुनः पतितुं आरब्धवन्तः। लघुतर-आकाशगङ्गा समीपस्थैः बृहत्तर-आकाशगङ्गैः सह संघर्षं कृतवन्तः, ते समूहाः अन्यैः समूहैः सह संघर्षं कृतवन्तः । आकाशगङ्गानां यावन्तः संघाताः भवन्ति तावत् समूहः बृहत् भवति ।
shutterstock_1214183995__1_.jpg

Coin Marketplace

STEEM 0.17
TRX 0.13
JST 0.027
BTC 59176.07
ETH 2667.95
USDT 1.00
SBD 2.42