जुलाई कृते ज्योतिषीय भविष्यवाणयः

in justshoplife23 days ago

कुंडली: अद्य तुला राशिजनानां कृते करियर-वर्धनम् | 7 जुलाई कृते ज्योतिषीय भविष्यवाणयः पठन्तु

मेष (21 मार्च-20 अप्रैल) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति। तत् चन्द्रं भवतः ४ गृहं प्रति आनयति। भवतः विचाराः सन्ति, प्रचुरम्! अपि च, यः कश्चित् श्रोष्यति, तस्मै भवन्तः तान् प्रसारयितुम् इच्छन्ति। भवन्तः अपि प्रेम्णः, दातुं च मूडेषु सन्ति। अद्य भवन्तः कार्ये यथाशक्ति योगदानं दास्यन्ति परन्तु दिवसस्य उत्तरार्धे किञ्चित्कालं यावत् आरामं कर्तुं प्रवृत्ताः भविष्यन्ति। वित्तीयमोर्चे यत् किमपि अस्ति तत् भवन्तः सन्तुष्टाः भविष्यन्ति। किञ्चित् अतिरिक्तं धनं अर्जयितुं परिश्रमं कर्तुं भवन्तः बहु चिन्तिताः न भविष्यन्ति।

वृषभ राशिः (21 अप्रैल-21 मे) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति। तत् चन्द्रं भवतः तृतीयं गृहं प्रति आनयति। भवन्तः स्वपरिवारं मित्राणि च आश्चर्यचकितं कर्तुं योजनां कुर्वन्ति। परमुखे स्मितं, आनन्दं च द्रष्टुं भवन्तः प्रीतिमान् भविष्यन्ति। भवन्तः केवलं नियमितपाठ्यक्रमेषु यत् अर्जयन्ति तस्य विषये सन्तुष्टाः एव तिष्ठितव्याः भविष्यन्ति तथा च तत् भवन्तं अपि आरामं दातव्यम्। अतिप्रयत्नः अन्यस्मिन् कार्ये वा बहुकालं समर्प्य वा भवतः पक्षे न कार्यं करिष्यति । अद्य दबावे भवतः तंत्रिकाः शीतलाः भवन्तु। अद्यत्वे कार्याणि सम्पादयितुं शक्नुथ।

472e49a1-6e84-4850-b55b-f0d72d5295e5.png

325318bd-621a-4da8-afbd-241052957b32.png

fb71d599-a724-499b-8b12-277bb0877233.png

मिथुन (मे २२-जुन २१) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति । तत् चन्द्रं भवतः द्वितीयं गृहं प्रति आनयति। कान्तेन सह नित्यं सम्पर्कं कृत्वा अन्यत् किमपि मायासूत्रं नास्ति । किन्तु भवतः सम्बन्धे प्रियजनस्य प्रीतिः प्रथमं सर्वाधिकं प्राथमिकता अस्ति । अद्य भवन्तः स्वस्य दीर्घकालीनवित्तीयस्थितेः विषये अधिकं चिन्तयन्ति स्यात्। भवान् धनविषयेषु किञ्चित् गम्भीरः भवेत् किन्तु सम्भवतः स्वस्य वित्तवर्धनस्य उपयुक्तं मार्गं न प्राप्स्यति । अद्यतनं सूक्ष्मविन्यासः भवन्तं भ्रमितं त्यक्तुम् अर्हति। किं कर्तव्यमिति भवन्तः भ्रमिताः भवन्ति।

कर्करोगः (जून-२२-जुलाई-२२) अद्य चन्द्रस्य स्थापनं कर्करोगे अस्ति । तत् चन्द्रं भवतः प्रथमगृहं प्रति आनयति। भवतः हास्यभावः सम्बन्धं जीवितं स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहति। भवतः प्रेमिकायाः ​​समीपं आनेतुं सर्वाणि आवश्यकानि कौशल्यानि प्राप्तानि सन्ति। भवन्तः पुरातनमित्राय वा निकटपरिवारस्य सदस्याय वा किमपि उपहारं दातुम् इच्छन्ति । भवन्तः बुद्धिपूर्वकं धनं व्ययितुं उपदिश्यन्ते। समग्रतया एषः हृदयेन शासितः दिवसः एव तिष्ठति न तु शिरसा। एषः मासस्य सकारात्मकतमः दिवसः अस्ति ।

सिंह (जुलाई २३-अगस्त २३) : अद्य चन्द्रस्य स्थापनं कर्करोगे अस्ति । तत् चन्द्रं भवतः १२ तमे गृहे आनयति। लघुविग्रहाः विवादं जनयितुं शक्नुवन्ति, भवतः प्रेमजीवने सामञ्जस्यं च दूषयितुं शक्नुवन्ति। अतः भवतः प्रियतमस्य च मध्ये अनावश्यकं दूरं निर्मातुं परिहरन्तु । किं क्रेतव्यमिति भवन्तः अवश्यमेव विपण्यसंशोधनं कर्तुं शक्नुवन्ति परन्तु अद्य कृतः निर्णयः उत्तमः न सिद्धः भवेत्। ऋणस्य लम्बितराशिः अपि अवलोकयितुं साधु भविष्यति, यदि सन्ति। बहुमूल्यसमयस्य अपव्ययस्य निवारणस्य सर्वोत्तमः उपायः अस्ति यदा भवन्तः स्वयमेव समस्यायाः समाधानं कर्तुं न शक्नुवन्ति तदा साहाय्यं प्राप्तुं शक्नुवन्ति।

कन्या राशि (अगस्ट २४-सितम्बर २२) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति । तत् चन्द्रं भवतः ११ तमे गृहे आनयति। सम्बन्धमोर्चे कोऽपि समस्या न दृश्यते। सहकारिभिः सह भवतः प्रियजनेन सह सौहार्दपूर्णसम्बन्धाः भवतः सुखस्य भागं वर्धयितव्याः। यदि भवान् आर्थिकरूपेण स्वतन्त्रः भवितुम् चिन्तयति तर्हि दिवसः भवतः अनुकूलः भवति। अद्य भवतः सम्पर्काः भवतः भविष्यस्य आर्थिकप्रगतेः योगदानं दातुं शक्नुवन्ति अतः बहिः गत्वा बृहत्शॉट्-सहितं मित्रतां कुर्वन्तु। एषः भवतः कृते सकारात्मकः दिवसः अस्ति। व्यक्तिगत-व्यावसायिकक्षेत्रे अपि भवन्तः स्वस्य इष्टं सन्तुष्टिस्तरं प्राप्नुयुः ।

तुला (23 सितम्बर-23 अक्टूबर) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति। तत् चन्द्रं भवतः १० गृहं प्रति आनयति। दम्पती प्रेममोर्चे रूक्षस्य मौसमस्य सामनां कर्तुं शक्नुवन्ति। भवता सुखी माध्यमं अन्वेष्टव्यम्। प्रियजनेन सह भवतः सुखदः संवादः भवतः सम्बन्धं कायाकल्पं करिष्यति। भवतः सम्बन्धं सुदृढं कर्तुं त्यागः प्रतिबद्धता च प्रमुखा भूमिकां निर्वहति। व्यावसायिकप्रयोजनार्थं वा व्यापारार्थं वा यात्रानियोजनाय अयं दिवसः वास्तवमेव उत्तमः अस्ति। भवन्तः दीर्घकालीनवित्तविषये न चिन्तयन्ति किन्तु अल्पकालीनवित्तपोषणेन सह व्यवहारं कर्तुं प्रवृत्ताः भविष्यन्ति। भवन्तः यत् ईमानदारी, सहानुभूतिः, अनुशासनं च स्वस्य उत्पादकतायां दर्शयन्ति तत् भवतः व्यावसायिकं स्थितिं वर्धयिष्यति।

वृश्चिक (अक्टोबर २४-नवम्बर् २२) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति । तत् चन्द्रं भवतः ९ गृहं प्रति आनयति। व्यावसायिकव्यक्तिगतजीवने सन्तुलितः दिवसः भवन्तं बहु आवश्यकं मनःशान्तिं दास्यति तथा च एतत् भवतः समग्र उत्पादकतायां प्रतिबिम्बितं भविष्यति। सहकारिणः, आधिकारिणः च अद्य भवतः विचाराणां प्रशंसा करिष्यन्ति। तथापि त्वरया अव्यावहारिकनिर्णयान् ग्रहणं परिहरन्तु । भवतः स्वास्थ्यस्य सम्भावना अस्ति चेत् भवतः अपि हर्षयुक्तः उत्तमः भावः भविष्यति । न संशयः, भवतः ऊर्जास्तरः ऊर्ध्वं गच्छन् भविष्यति। अयं दिवसः सकारात्मकतायाः परिपूर्णः अस्ति, तथा च केचन योगव्यायामान् कर्तुं परिपूर्णः अस्ति।

धनु राशि (नवम्बर २३-डिसेम्बर् २१) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति । तत् चन्द्रं भवतः ८ गृहं प्रति आनयति। दिनं आर्थिकलाभस्य पक्षे न भवेत्। भवन्तः धनविषयेषु किञ्चित् सुसमाचारं प्रतीक्षन्ते किन्तु ताराणि भवतः पक्षे नास्ति, भवन्तः निराशाः भवेयुः। परन्तु भवतः पदयात्रायां गृहाण। अद्य भवन्तः अवश्यमेव कार्यस्थले सर्वोत्तमं दास्यन्ति। दुर्भाग्येन परिश्रमः अपि न सहायकः भवेत् परियोजना समये एव सम्पन्नं भवतु। तथापि किञ्चित् परिश्रमः कदापि कस्यचित् क्षतिं न करोति ।

मकर राशि (22 दिसम्बर-20 जनवरी) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति। तत् चन्द्रं भवतः ७ गृहं प्रति आनयति। भवन्तः दीर्घकालं यावत् क्वचित् विचित्रं शान्तं च लघु अवकाशं तृष्णां कुर्वन्ति स्म, तथा च वर्धमानस्य कार्यदबावस्य कारणात् प्रतिवारं विचारं त्यक्तवन्तः स्यात्। तथापि आवेगपूर्णतां प्राप्तुं समयः अस्ति। अद्य भवतः कल्पनां स्वतन्त्रतां ददातु, यत्र सा भवन्तं नयति तत्र गच्छतु। क्षुद्रभावनात्मकविषयेषु मा फसन्तु। व्यक्तिगतमोर्चे दिवसः बहु उत्तमः भविष्यति। तथापि अद्य भवतः भावनात्मकः व्यावहारिकः च पक्षः पिचड् युद्धे निरुद्धः भवेत्।

कुंभ (21 जनवरी-18 फरवरी) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति। तत् चन्द्रं भवतः ६ गृहं प्रति आनयति। कस्यचित् कार्यस्य कारणेन दुर्बोधाः पूर्वानुमानाः भवन्ति । यदि भवान् सुखी भवितुम् इच्छति तर्हि तत्क्षणमेव मुद्देषु समाधानं कुरुत। यदि भवान् कस्यापि संस्थायाः सेवां दातुं आरभुं इच्छति तर्हि दिवसः भवतः पक्षे अस्ति। भवतः सेवायाः कृते भवतः उत्तमं वेतनं भवितुं शक्नोति। मूल्यं उद्धृत्य सुनिश्चितं कुर्वन्तु यत् भवन्तः प्रतिस्पर्धात्मकं मूल्यं दातुं समर्थाः सन्ति। अद्य भवतः उत्पादकता बहुगुणिता भविष्यति, भवतः द्रुतक्रियासूत्रस्य सौजन्येन।

मीन राशि (१९ फरवरी-२० मार्च) : चन्द्रस्य स्थापनम् अद्य कर्करोगे अस्ति । तत् चन्द्रं भवतः ५ गृहं प्रति आनयति। अद्यत्वे कुक्कुटानां कूपस्य पूर्वं भवन्तः सम्भवतः गणयितुं शक्नुवन्ति, यतः भवन्तः धनं पुदीनाम् अपेक्षन्ते यत् प्रत्येकं नीड-अण्डं गणयितुं शक्नुवन्ति । शेयरबजारेषु अपि व्यापारार्थं उत्तमः दिवसः, यावत् भवन्तः मनसि धारयन्ति यत् प्रचण्डवृषभविपण्यस्य शृङ्गाः भयङ्कराः भवितुम् अर्हन्ति। भवन्तः अन्येषां उपदेशं दातुं मूडं प्राप्नुवन्ति परन्तु भवन्तः पर्याप्तं आत्मविश्वासं न अनुभवन्ति। भवन्तः स्वस्य सृजनात्मकवृत्तिः तान्त्रिकज्ञानेन सह मिश्रयित्वा अधिकानि कार्याणि प्राप्तुं शक्नुवन्ति।

Coin Marketplace

STEEM 0.20
TRX 0.13
JST 0.029
BTC 65845.60
ETH 3304.70
USDT 1.00
SBD 2.69