मध्य-डब्लिन्-नगरस्य ११ शताब्द्याः सेण्ट्-मिचान्-चर्चस्य क्रिप्ट्-मध्ये शतशः

in justshoplife20 days ago

मध्य-डब्लिन्-नगरस्य ११ शताब्द्याः सेण्ट्-मिचान्-चर्चस्य क्रिप्ट्-मध्ये शतशः वर्षाणि यावत् संरक्षिताः पञ्च अवशेषसमूहाः, तेषु क्रूसेडरस्य अवशेषाः सन्ति, ते च नगरस्य पर्यटनस्थलानि सन्ति

मंगलवासरे अपराह्णे एकः आक्रमणकारी क्रिप्ट्-मध्ये प्रवेशं कृत्वा अग्निम् आरब्धवान् तथा च अग्निशामकाः जलस्य उपयोगेन अग्निम् अवरुद्धवन्तः इति डब्लिन्-नगरस्य चर्च आफ् आयर्लैण्ड्-नगरस्य आर्कबिशपः माइकल जैक्सन् आरटीई-रेडियो-सञ्चारमाध्यमेन अवदत्।
self made
63458df4-0b67-4dfa-8f52-3150a7d894b7.png

58a96090-9502-4677-94d6-bcca89690313.png

"अग्निजलयोः संयोजनेन मम्मीनां महत्त्वपूर्णं क्षतिः अभवत्... अहं प्रामाणिकतया न जानामि यत् तस्य विस्तारः किम् अस्ति, परन्तु अन्येषां इव मम भयम् अस्ति यत् क्षतिः अपूरणीयः अस्ति" इति जैक्सन् अवदत्।

आयर्लैण्ड्-देशस्य राष्ट्रिय-सङ्ग्रहालयस्य विशेषज्ञैः अवशेषाणां परीक्षणं करणीयम् यत् किमपि उद्धारं कर्तुं शक्यते वा इति सः अवदत्।

Coin Marketplace

STEEM 0.18
TRX 0.13
JST 0.029
BTC 57324.42
ETH 3010.01
USDT 1.00
SBD 2.36