तीव्रतायां प्रबलः भूकम्पः मध्यजापानदेशे

in justshoplifelast month

टोक्यो- सोमवासरे ५.९ तीव्रतायां प्रबलः भूकम्पः मध्यजापानदेशे कम्पितवान् परन्तु सुनामी-चेतावनी नासीत् इति जापान-मौसम-संस्थायाः उक्तम्।
प्रातः ६:३१ वादने (२१३१ जीएमटी) वादने आहतः अयं उथलः झटका नोटोद्वीपसमूहे केन्द्रितः आसीत्, यत्र जनवरीमासे प्रथमे दिने विनाशकारी भूकम्पेन २३० तः अधिकाः जनाः मृताः

स्थानीयाधिकारिणः अवदन् यत् तत्कालं क्षतिस्य सूचनाः न प्राप्ताः परन्तु ते अद्यापि सूचनां संग्रहयन्ति इति सार्वजनिकप्रसारकः एनएचके इति वृत्तान्तः।

19b55c1b-ea06-40ac-a049-057e45c4161e.png

सोमवासरे प्रातःकाले भूकम्पस्य अनन्तरं प्रायः १० निमेषेभ्यः अनन्तरं तस्मिन् एव क्षेत्रे द्वितीयः, लघुतरः ४.८ परिमाणस्य कम्पः अभवत् इति जेएमए इत्यनेन उक्तम्।

एनएचके-अनुसारं अस्मिन् क्षेत्रे काशिवाजाकी-कारिवा-परमाणुसंस्थानस्य संचालकेन उक्तं यत् सः क्षतिं पश्यन् कार्याणि स्थगितवान् इति।

प्रसारकः चेतवति स्म यत् जापानस्य तटीयसागरक्षेत्रे बहवः भवनाः पूर्वं जनवरीमासे प्रबलभूकम्पेन तस्य पश्चात्कम्पेन च क्षतिग्रस्ताः भवितुम् अर्हन्ति इति।

जनवरीमासे प्रथमे दिने भूकम्पेन भवनानि नष्टानि, पतितानि च, अग्निप्रकोपः, आधारभूतसंरचना च निष्क्रान्तः अभवत् यदा एव परिवाराः नववर्षदिवसम् आचरन्ति स्म

प्रशान्तसागरस्य "अग्निवलय" इत्यस्य पश्चिमप्रान्तस्य चतुर्णां प्रमुखानां विवर्तनिकप्लेटानां उपरि उपविष्टः जापानदेशः विश्वस्य विवर्तनिकरूपेण सक्रियतमेषु देशेषु अन्यतमः अस्ति

प्रायः १२५ मिलियनजनाः निवसन्ति अस्मिन् द्वीपसमूहे प्रतिवर्षं १५०० इत्येव भूकम्पाः भवन्ति, विश्वस्य भूकम्पानाम् १८ प्रतिशतं भागं भवति

बहुसंख्यकाः मृदुः सन्ति, यद्यपि तेषां क्षतिः तेषां स्थानस्य अनुसारं, पृथिव्याः पृष्ठस्य अधः गभीरतायाः च अनुसारं भिद्यते यस्मिन् ते प्रहारं कुर्वन्ति

Coin Marketplace

STEEM 0.18
TRX 0.13
JST 0.029
BTC 57711.87
ETH 3013.92
USDT 1.00
SBD 2.35