अन्तिमेषु वर्षेषु तस्य व्यसनात्मकप्रकृतेः

in justshoplifelast month

सामाजिकमाध्यममञ्चाः अन्तिमेषु वर्षेषु तस्य व्यसनात्मकप्रकृतेः, युवानां उपरि प्रभावस्य च कारणेन निरीक्षणस्य अधीनाः अभवन् ।

न्यूयॉर्कनगरस्य मेयर एरिक् एडम्स् इत्यनेन फरवरीमासे उक्तं यत् तस्य प्रशासनेन मेटा प्लेटफॉर्म्स् इत्यस्य फेसबुक्, इन्स्टाग्राम इत्यादीनां सामाजिकमाध्यमकम्पनीनां विरुद्धं मुकदमा कृतः यत् युवानां मानसिकस्वास्थ्यसंकटं प्रवर्धयति।

सामाजिकमाध्यमकम्पनयः नाबालिकानां कृते स्वचालितफीडं न सेवन्ते इति निवारयितुं एषः विधानः इति प्रतिवेदने उक्तम्।

अद्यापि अन्तिमरूपेण निर्धारितं किन्तु अस्मिन् सप्ताहे मतदानं भविष्यति इति अपेक्षा अस्ति यत् विधेयकं मातापितृणां सहमतिम् विना रात्रौ घण्टासु नाबालिकानां सूचनां प्रेषयितुं मञ्चैः अपि निषिद्धं भविष्यति इति डब्ल्यूएसजे इत्यनेन उक्तम्।

150fae63-5c84-4e9d-9caf-aebe271a4ede.png

मार्चमासे फ्लोरिडा-राज्यस्य गवर्नर् रॉन् डिसान्टिस् इत्यनेन एकस्मिन् विधेयके हस्ताक्षरं कृतम् यत् १४ वर्षाणाम् अधः आयुषः बालकानां कृते सामाजिकमाध्यममञ्चेभ्यः प्रतिबन्धः कृतः अस्ति तथा च १४-१५ वर्षीयानाम् मातापितृणां सहमतिः प्राप्तुं आवश्यकं भवति, एषः उपायः समर्थकाः वदन्ति यत् तेषां मानसिकस्वास्थ्यस्य ऑनलाइन-जोखिमात् तेषां रक्षणं करिष्यति।

Coin Marketplace

STEEM 0.18
TRX 0.13
JST 0.029
BTC 56855.37
ETH 2976.87
USDT 1.00
SBD 2.39