आमन्त्रणेन विश्वनेतारः यूरोपीयराष्ट्रे जी-७

in justshoplife23 days ago

इटलीदेशस्य प्रधानमन्त्रिणः जियोर्जिया मेलोनी इत्यस्याः आमन्त्रणेन विश्वनेतारः यूरोपीयराष्ट्रे जी-७ शिखरसम्मेलनाय एकत्रिताः सन्ति। इटलीदेशे जी-७ शिखरसम्मेलनं जूनमासस्य १३, १४ दिनाङ्केषु भवति।

जेलेन्स्की इत्यनेन स्वदेशस्य अमेरिका-देशस्य च मध्ये द्विपक्षीयसुरक्षासम्झौते हस्ताक्षरं “यथार्थतः ऐतिहासिकः दिवसः” इति वर्णितम् इति सीएनएन-पत्रिकायाः ​​सूचना अस्ति ।
self made
7676f086-2a55-440e-ada6-eab4d847ff2e.png

सः अवदत् यत् एषः सम्झौता सर्वेषां साहाय्यं करोति यतः रूसदेशः “वास्तविकः वैश्विकः खतरा” अस्ति ।

“एषः सुरक्षाविषये एवं मानवजीवनस्य रक्षणविषये च सम्झौता अस्ति । एषः सहकार्यस्य सम्झौता अस्ति तथा च अस्माकं राष्ट्राणि कथं बलिष्ठानि भविष्यन्ति इति। एषः स्थायिशान्तिस्य गारण्टीं दातुं पदानां विषये सम्झौता अस्ति अतः विश्वस्य सर्वेषां लाभाय भवति” इति युक्रेन-राष्ट्रपतिः अजोडत्।

Coin Marketplace

STEEM 0.18
TRX 0.13
JST 0.029
BTC 56763.93
ETH 2963.32
USDT 1.00
SBD 2.34