विकासः शान्तिः च मुख्यभूमिकाभिः

in justshoplifelast month

विकासः शान्तिः च मुख्यभूमिकाभिः अभिनीतौ विज्ञानकथा-रोमाञ्चकारी-चलच्चित्रं मे-मासस्य १७ दिनाङ्के रजत-पर्दे प्रदर्शितं भविष्यति ।निर्देशकेन डॉ. प्रदीप-अल्लु-इत्यनेन निर्मितस्य अस्य चलच्चित्रस्य धनं वी ४ सिनी-संस्थायाः धनं भवति सृष्टयः । अधुना एव अस्य चलच्चित्रस्य सेंसर बोर्डतः अपि स्वच्छं चिट् प्राप्तम् अस्ति, यतः तस्य स्वच्छं अप्रतिबन्धित सार्वजनिक प्रदर्शनी प्राप्तम् अस्ति ।
self made
f35d369d-cf36-4c2c-9ee5-2b02d349b2f4.png

अस्मिन् अवसरे वदन् निर्माता डॉ. एल.वी.सूर्यमः मीडिया-सङ्गठनेन सह संवादं कृत्वा अवदत् यत्, “अस्माकं चलच्चित्रं ‘दर्शिनी’ सेंसर-मण्डलात् अप्रतिबन्धित सार्वजनिक प्रदर्शनी प्रमाणपत्रं प्राप्तवान्, बोर्ड-सदस्याः अपि अस्माकं चलच्चित्रस्य प्रशंसाम् अकरोत् |. अधुना च, वयं मे १७ दिनाङ्के तस्य विमोचनार्थं सज्जाः स्मः” इति । सूर्यः निर्माता दामोदरप्रसादं चलच्चित्रस्य कृते सहकार्यं कृत्वा अपि धन्यवादं दत्तवान् । “अस्माकं निर्देशकः डॉ. प्रदीप अल्लुः अस्य चलच्चित्रस्य निर्माणे स्वस्य आत्मानं स्थापितवान् अस्ति तथा च सः अतीव प्रतिभाशाली निर्देशकः अस्ति” इति सूर्यः अवदत्।

Coin Marketplace

STEEM 0.19
TRX 0.12
JST 0.027
BTC 62274.69
ETH 3366.73
USDT 1.00
SBD 2.43