अस्मिन् वर्षे सांता क्लारा, कैलिफोर्निया-आधारितस्य फर्मस्य भागाः

in justshoplifelast month

अस्मिन् वर्षे सांता क्लारा, कैलिफोर्निया-आधारितस्य फर्मस्य भागाः प्रायः १४७% अधिकं वर्धिताः, यतः कृत्रिमबुद्धिकार्यं शक्तिं दातुं प्रयुक्तानां तस्य चिप्स् इत्यस्य अतृप्तमागधा आकाशगतिम् अकुर्वन् प्रायः १.८ खरब डॉलरं योजितम्। बुधवासरे शेयर्स् ५.२% वर्धमानाः अभिलेखात्मकरूपेण १,२२४.४० डॉलरं यावत् समाप्ताः, येन मार्केट् मूल्यं ३ खरब डॉलरात् अधिकं यावत् अभवत् तथा च अस्मिन् क्रमे एप्पल् इन्क इत्यस्मै अतिक्रान्तम्। अन्तिमवारं एनवीडिया मूल्यवान् आसीत्
self made
9acf4c8b-d79d-4b56-ae48-6b8e70d60389.png

एनवीडिया इत्यनेन मन्दतायाः वा प्रतिद्वन्द्वीनां ग्रहणं कर्तुं वा कोऽपि लक्षणं न दर्शितम्; कम्पनीयाः मुख्यकार्यकारी अधिकारी जेन्सेन् हुआङ्ग् इत्यनेन उक्तं यत्, प्रतिवर्षं तथाकथितानां एआइ-त्वरकानाम् उन्नयनस्य योजना अस्ति । बुधवासरे स्टॉकलाभेन तस्य धनं ५ अरब डॉलरात् अधिकं वर्धयित्वा १०७.४ अब्ज डॉलरं यावत् अभवत् इति ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारम्। जनरेटिव एआइ इत्यस्य उदयः नूतना औद्योगिकक्रान्तिः एन्विडी च अस्ति

Coin Marketplace

STEEM 0.18
TRX 0.13
JST 0.029
BTC 57324.42
ETH 3010.01
USDT 1.00
SBD 2.36