अद्यत्वे मुर्शिदाबाद-नगरं शीर्ष-धरोहरस्थलरूपेण न दृश्यते,

in justshoplife2 months ago

38d6b1e7-11e1-4c17-b5c1-304fa2ecdd4c.png
SELF sorce
अद्यत्वे मुर्शिदाबाद-नगरं शीर्ष-धरोहरस्थलरूपेण न दृश्यते, परन्तु १८०० तमे दशके तदानीन्तनस्य अविभक्तबङ्गालस्य एतत् नगरं विश्वस्य सकलराष्ट्रीयउत्पादस्य ५ प्रतिशतं योगदानं दत्तवान्, व्यापारिणः व्यापारिणः च स्वतटेषु आकर्षितवन्तः! राजस्थानस्य बीकानेरतः मुर्शिदाबादं प्रति महत्त्वपूर्णतया प्रवासं कृत्वा तत्र निवसति स्म एकः समुदायः शेहरवाली इति नाम्ना आसीत् । तस्य समुदायस्य एकं उल्लेखनीयं नाम, यत् अद्यापि न केवलं बङ्गदेशे अपितु सम्पूर्णे देशे व्यापारस्मृतौ घण्टां वादयति, तत् जगतसेठस्य नाम अस्ति, यस्य अनौपचारिकरूपेण 'यूनिवर्सल बैंकर' इति उपाधिः दत्ता आसीत्। विश्वम्‌।

38d6b1e7-11e1-4c17-b5c1-304fa2ecdd4c.png
SELF sorce

Coin Marketplace

STEEM 0.20
TRX 0.12
JST 0.028
BTC 66086.15
ETH 3548.75
USDT 1.00
SBD 2.58