संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्था

in justshoplife2 months ago

संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्था इत्यनेन उक्तं यत् वैश्विकरूपेण बलात् विस्थापनेन पुनः अभिलेखाः भग्नाः, गाजा, सूडान, म्यान्मार इत्यादिषु स्थानेषु द्वन्द्वैः अधिकाः जनाः स्वगृहात् पलायनं कर्तुं बाध्यन्ते।

वैश्विकविस्थापितजनसंख्या अधुना जापानदेशस्य तुल्यम् इति तया विज्ञप्तौ सूचितम्।

b565050b-dd21-4b63-a2a2-d171e654afeb.png

संयुक्तराष्ट्रसङ्घस्य शरणार्थीप्रमुखः फिलिप्पो ग्राण्डी पत्रकारैः उक्तवान् यत्, “सङ्घर्षः सामूहिकविस्थापनस्य अतीव अतीव बृहत् चालकः अस्ति ।

गतवर्षस्य अन्ते ११७.३ मिलियनं जनाः विस्थापिताः इति यूएनएचसीआर-संस्थायाः प्रतिवेदने उक्तम् ।

एप्रिलमासस्य अन्ते च एषा संख्या अधिका प्रफुल्लिता आसीत्, विश्वे प्रायः १२ कोटिजनाः विस्थापनं कुर्वन्ति इति अनुमानितम् ।

वर्षपूर्वस्य ११ कोटिभ्यः एषा संख्या वर्धिता, १२ वर्षाणि यावत् क्रमशः वर्धमाना अस्ति — नूतनानां उत्परिवर्तनशीलानाञ्च संकटानाम्, दीर्घकालीनसंकटानाम् समाधानं कर्तुं असफलतायाः च संयोजने २०१२ तः प्रायः त्रिगुणा वर्धिता इति यूएनएचसीआर-संस्थायाः कथनम् अस्ति

ग्राण्डी एएफपी इत्यस्मै अवदत् यत् अष्टवर्षपूर्वं यदा सः कार्यं स्वीकृतवान् तदा सः उच्चविस्थापनस्य आकङ्क्षां दृष्ट्वा स्तब्धः अभवत्।

Coin Marketplace

STEEM 0.20
TRX 0.13
JST 0.029
BTC 66649.04
ETH 3352.77
USDT 1.00
SBD 2.70