कृत्रिमबुद्धिः – सामाजिकमाध्यमाः जलवायुसंकटं वर्धयितुं शक्नुवन्ति।

in justshoplifelast month

71dce22d-37b3-4525-81e0-71b3657d4349.png

ब्रिटिशकोलम्बियाविश्वविद्यालयस्य शोधकर्तारः अवदन् यत् एआइ, सामाजिकमाध्यमाः अन्ये च प्रौद्योगिकी उत्पादाः मञ्चाः च जलवायुपरिवर्तनस्य कार्यवाहीयां प्रभावे तटस्थाः अथवा सम्भाव्यसकारात्मकाः सन्ति इति सामान्या भ्रान्तिः।

अपि च, ते सृजनात्मकचिन्तनस्य समस्यानिराकरणस्य च मानवक्षमतां न्यूनीकर्तुं शक्नुवन्ति – यत् जलवायुपरिवर्तनस्य निवारणाय महत्त्वपूर्णम् अस्ति ।

तदतिरिक्तं एते मञ्चाः गम्भीरवैश्विकविषयेभ्यः ध्यानं विचलितुं निराशायाः भावनां प्रवर्धयितुं च कार्यं कुर्वन्ति इति सः अवदत्।

यूबीसी-संस्थायाः प्राकृतिकसंसाधनानाम् स्थायिव्यापारप्रबन्धनस्य सहायकप्रोफेसरस्य डॉ. हमिश वैन डेर् वीनस्य मते "एताः प्रौद्योगिकीः मानवव्यवहारं सामाजिकगतिशीलतां च प्रभावितयन्ति, जलवायुपरिवर्तनस्य दृष्टिकोणान् प्रतिक्रियाश्च आकारयन्ति।

सः अवदत् यत् एआइ सामाजिकप्रौद्योगिकी च जलवायुसंकटस्य विषये अस्माकं ध्यानं न्यूनीकर्तुं शक्नुवन्ति, यतः ते सर्वदा "नवीनानि, नित्यं परिवर्तमानसामग्री" प्रवर्तयन्ति।

Coin Marketplace

STEEM 0.19
TRX 0.12
JST 0.027
BTC 61354.39
ETH 3309.76
USDT 1.00
SBD 2.47