अन्तर्जालद्वारा स्वास्थ्यसहितस्य प्रायः कस्यापि विषयस्य सूचनां प्राप्तुं सुलभं जातम्

in justshoplifelast month

अन्तर्जालद्वारा स्वास्थ्यसहितस्य प्रायः कस्यापि विषयस्य सूचनां प्राप्तुं सुलभं जातम् । परन्तु अन्तर्जाल-अन्वेषणं सहजतया पूर्ण-स्व-निदान-रूपेण परिणतुं शक्नोति यतः बहवः जनाः स्वलक्षणं अन्वेष्टुं चिकित्सां च अन्वेष्टुं ऑनलाइन-संसाधनानाम् उपयोगं कुर्वन्ति परन्तु एतत् प्रायः समस्याप्रदं भवितुम् अर्हति तथा च अन्तर्जालव्युत्पन्नसूचना-अवरोध-उपचार-लक्षणं जनयितुं शक्नोति इति २०२२ तमे वर्षे नेशनल् इन्स्टिट्यूट् आफ् हेल्थ्‘s जर्नल् क्यूरेयस इत्यस्मिन् प्रकाशितस्य अध्ययनस्य अनुसारम्।
seld made
c3b8feeb-34b3-4105-8c49-cfe7fda49698.png

अन्तर्जालव्युत्पन्नसूचनाबाधचिकित्सा। यदा जनाः सम्यक् चिकित्सापरामर्शं प्राप्तुं न अपितु ऑनलाइन-सूचनायाः उपरि अवलम्बन्ते, प्रायः गलत् आत्मनिदानं, हानिकारकं आत्मचिकित्सां च भवति

एषः विषयः विशेषतया सामाजिकमाध्यमप्रभावकानां स्वास्थ्यपरामर्शेषु सामान्यः अस्ति, यत्र भ्रामकप्रवृत्तयः वायरल् भूत्वा जनान् भ्रष्टं कर्तुं शक्नुवन्ति।

स्वास्थ्यस्य गलतसूचनायां सामाजिकमाध्यमानां प्रभावं अवगन्तुम्
नेहा काडाबम वरिष्ठमनोवैज्ञानिकः काडाबम-अस्पतालेषु कार्यकारीनिदेशकः च कथयति यत्, “सामाजिकमाध्यमानां विस्फोटेन सह स्वास्थ्यप्रभावकानां उल्लेखनीयः वृद्धिः अभवत् ये स्वस्य उत्तम-आशयस्य अभावेऽपि प्रायः गलतसूचनाः प्रसारयन्ति, अनवधानेन यत् (इण्टरनेट्-व्युत्पन्न-सूचना-अवरोधः) इति नाम्ना प्रसिद्धं तत् ईंधनं ददति उपचारः) सिण्ड्रोम—यत्र अन्तर्जालतः प्राप्ता सूचना सम्यक् चिकित्सां बाधते।”

एते प्रभावकाः दृढवैज्ञानिकपृष्ठपोषणं विना विविधाः स्वास्थ्ययुक्तीः प्रवृत्तयः च साझां कुर्वन्ति, येन तेषां विशालदर्शकान् चिकित्सकीयदृष्ट्या ध्वनिपरामर्शात् दूरं गच्छति।

Coin Marketplace

STEEM 0.19
TRX 0.12
JST 0.027
BTC 62835.39
ETH 3401.78
USDT 1.00
SBD 2.39