अस्मिन् वर्षे विश्व-तम्बाकू-निरोध-दिवसः

in justshoplife27 days ago

"अस्मिन् वर्षे विश्व-तम्बाकू-निरोध-दिवसः अस्मान् सर्वान् आह्वयति यत् तम्बाकू-उद्योगस्य हस्तक्षेपात् बालकानां रक्षणं कुर्मः। विश्वे युवानः तम्बाकू-उद्योगेन तेषां स्वास्थ्याय हानिकारक-उत्पादानाम् लक्ष्यीकरणं त्यक्तुं आह्वयन्ति" इति डब्ल्यूएचओ-क्षेत्रीयम् दक्षिणपूर्व एशियायाः निदेशिका सैमा वाजेड् अवदत्।
"ते तम्बाकू-सम्बद्धानां उद्योगानां हेरफेर-प्रथानां रक्षणार्थं नीतयः स्वीकुर्वन्तु इति सर्वकारेभ्यः आह्वयन्ति। अस्मिन् सामाजिक-माध्यमेन, स्ट्रीमिंग्-मञ्चैः च तेषां खतरनाकानां उत्पादानाम् अथकविपणनं अपि अन्तर्भवति" इति वाजेड् अजोडत्।
सा अपि बोधितवती यत् प्रतिवर्षं अयं दिवसः अस्मान् तम्बाकू-संकटानाम् स्मरणं करोति, WHO-सङ्गठनम् अस्याः महामारी-विरुद्धं किं करोति इति च अस्मान् सूचयति |.
"एतत् विश्वस्य जनान् सूचयति यत् ते स्वस्य स्वास्थ्यस्य अधिकारस्य दावान् कर्तुं किं कर्तुं शक्नुवन्ति, तथा च भविष्यत्पुस्तकानां रक्षणं कथं कर्तव्यम्। एतत् तम्बाकूकम्पनीनां व्यापारप्रथानां विषये अपि प्रकाशं प्रकाशयति" इति सा अवदत्।
डब्ल्यूएचओ-क्षेत्रीयनिदेशकः अग्रे प्रकाशितवान् यत् तम्बाकू-उद्योगस्य युवानां लक्ष्यीकरणं सदस्यराज्येषु प्रचण्डम् अस्ति ।
फलतः 11 मिलियन किशोराः विभिन्नानां तम्बाकू-उत्पादानाम् उपयोगं कुर्वन्ति, तत्सहितं प्रायः 411 मिलियनं प्रौढ-तम्बाकू-उपयोक्तृभिः सह, "अस्माकं क्षेत्रे, दुर्भाग्येन, वैश्विकरूपेण किशोर-वयस्क-उपयोक्तृणां संख्या सर्वाधिकं वर्तते" इति सा अजोडत्
अयं उद्योगः इलेक्ट्रॉनिकसिगरेट्, तापिततम्बाकू-उत्पादम् इत्यादीनां नूतनानां निकोटिन-तम्बाकू-उत्पादानाम् आक्रामकरूपेण प्रवर्तनं कृत्वा युवानः लोभयति ।
self made
eb947a4b-b17d-4ec1-b0bf-f354a861bf36.png

अपि च, एते अस्मिन् प्रदेशे युवानां मध्ये अधिकाधिकं लोकप्रियाः भवन्ति ।

Coin Marketplace

STEEM 0.20
TRX 0.12
JST 0.029
BTC 61451.56
ETH 3442.58
USDT 1.00
SBD 2.51