डिजिटल मार्केट्स् एक्ट्

in justshoplifelast month

कम्पनी शुक्रवासरे अवदत् यत् यूरोपीयसङ्घस्य डिजिटल मार्केट्स् एक्ट् इत्यस्य कारणेन नियामकानाम् अनिश्चिततायाः कारणात् अस्मिन् वर्षे यूरोपीयसङ्घस्य उपयोक्तृभ्यः त्रीणि विशेषतानि - फ़ोन मिररिंग्, शेयरप्ले स्क्रीन शेयरिंग् वर्धनम्, एप्पल् इन्टेलिजेन्स् च - प्रसारिताः न भविष्यन्ति।

e2828bad-3546-461d-a7fd-124b6910fe29.png

एप्पल् इत्यनेन ईमेलद्वारा उक्तं यत्, "विशेषतः अस्माकं चिन्ता अस्ति यत् डीएमए इत्यस्य अन्तरक्रियाशीलतायाः आवश्यकताः अस्मान् अस्माकं उत्पादानाम् अखण्डतायाः सम्झौतां कर्तुं बाध्यं कर्तुं शक्नुवन्ति येन उपयोक्तृगोपनीयतायाः, आँकडासुरक्षायाः च जोखिमः भवति।

"वयं यूरोपीय-आयोगेन सह सहकार्यं कर्तुं प्रतिबद्धाः स्मः यत् एतादृशं समाधानं अन्वेष्टुं प्रयत्नः क्रियते यत् अस्माकं यूरोपीय-सङ्घस्य ग्राहकानाम् सुरक्षायाः क्षतिं विना एतानि विशेषतानि वितरितुं शक्नुमः।

Coin Marketplace

STEEM 0.20
TRX 0.13
JST 0.029
BTC 65885.06
ETH 3440.60
USDT 1.00
SBD 2.65