बालकानां कृते पठनं किमर्थं महत्त्वपूर्णम् ?

in justshoplife25 days ago

अनेकपाठकानां दृष्टौ पठनं केवलं विनोदात् अधिकं भवति; तत् अत्यावश्यकं कौशलं यत् ज्ञानस्य कल्पनायाश्च जगत् उद्घाटयति। अत्र लीलआख्यायिका पुस्तकें कथं पठनप्रेमं प्रवर्धयति तथा च भवतः बालकस्य विकासे सहायतां करोति:
self made
689bf047-dab4-4b0e-abc9-84c3b52a30a3.png

साक्षरता-कौशलं वर्धयति : भिन्न-भिन्न-भाषा-वाक्य-संरचनानां सम्पर्केन पठन-बोधः, प्रवाहशीलता च सुधरति ।
रुचिः कल्पना च : आकर्षककथाः बालकान् अन्यक्षेत्रेषु परिवहनं कुर्वन्ति तथा च तेषां सृजनशीलतां प्रोत्साहयन्ति। पूर्वस्कूलीक्रियाकलापपुस्तकं बालकानां नियोगाय महतीं सहायकं भवितुम् अर्हति।
ज्ञानं वर्धयति : रङ्गणपुस्तकेषु प्रायः तथ्यसूचनाः आकर्षककथासु समाविष्टाः भवन्ति, येन बालस्य ज्ञानस्य सूक्ष्मतया विस्तारः भवति ।
मातापितृ-बाल-सम्बन्धं सुदृढं करोति : उत्तम-पुस्तकेन ​​सह कर्लिंग्-करणेन बहुमूल्याः स्मृतयः उत्पद्यन्ते, गुणवत्तापूर्णः समयः च भवति ।
तदतिरिक्तं कथाः बालकानां भावनानां अन्वेषणं कर्तुं अनुमतिं दत्त्वा भावनात्मकबुद्धिविकासे साहाय्यं कर्तुं शक्नुवन्ति, येन सहानुभूतिः सामाजिकबोधः च पोष्यते ।

Coin Marketplace

STEEM 0.20
TRX 0.12
JST 0.028
BTC 65805.01
ETH 3514.46
USDT 1.00
SBD 2.47