पृथिवीं प्रति आगच्छन्तः क्षुद्रग्रहाः सर्वदा शीर्षकं भवन्ति यतोहि तेषां सह टकरावः

in justshoplife4 months ago

पृथिवीं प्रति आगच्छन्तः क्षुद्रग्रहाः सर्वदा शीर्षकं भवन्ति यतोहि तेषां सह टकरावः मानवजीवनस्य महतीं विनाशं जनयितुं शक्नोति । अधुना एव राष्ट्रियवायुयानशास्त्र-अन्तरिक्ष-प्रशासनस्य जेट्-प्रोपल्शन-प्रयोगशालायाः उल्लेखः अस्ति यत् आगामिषु दिनेषु पृथिव्याः क्षुद्रग्रहैः सह केचन तुल्यकालिकरूपेण निकट-समागमाः भविष्यन्ति भवनस्य परिमाणस्य २५० पादपरिमितः क्षुद्रग्रहः अद्य रात्रौ पृथिव्याः समीपे उड्डीयते । नासा-संस्थायाः सीएनईओएस-दत्तांशैः उक्तं यत् २०२४ जेबी2 इति क्षुद्रग्रहः अपोलो-समूहस्य भागः अस्ति, तस्य गतिः प्रतिघण्टां ६३,६८३ किलोमीटर् इति आश्चर्यजनकः अस्ति । यद्यपि क्षुद्रग्रहाः असामान्याः न सन्ति तथापि अस्य विशेषस्य आकाशवस्तुनः परिमाणं वेगः च चिन्ताजनकः अस्ति ।
विशालपरिमाणं वेगं च अस्ति चेदपि अस्मिन् समये वैज्ञानिकाः चिन्तिताः न सन्ति । अस्य क्षुद्रग्रहस्य पृथिव्याः च सुरक्षितं दूरं नासा-संस्थायाः गारण्टी अस्ति यत् सः प्रायः २७.५ लक्षमाइलपर्यन्तं भवति ।

ea289dad-5c06-4b6d-a75b-99443cda71a9.png

यद्यपि अधिकांशः क्षुद्रग्रहाः पृथिवीं परिहरन्ति तथापि अल्पसंख्याकाः सम्भाव्य खतरनाकानां क्षुद्रग्रहाणां वर्गे पतन्ति । एते ४६० पादाधिकाः विशालाः सन्ति, तेषां कक्षाः तान् तावत् समीपं नयन्ति यथा पृथिवी सूर्यस्य परिक्रमा ४६ लक्षमाइल (७.५ मिलियन कि.मी.) यावत् करोति ।

विशेषतः नासा-संस्थायाः क्षुद्रग्रह घड़ी डैशबोर्ड इत्यनेन पृथिव्याः तुल्यकालिकरूपेण समीपं आगमिष्यमाणानां क्षुद्रग्रहाणां धूमकेतुनां च निरीक्षणं भवति । डैशबोर्ड् प्रत्येकस्य सम्मुखीकरणस्य निकटतमस्य समीपगमनस्य तिथिं, अनुमानितं वस्तुव्यासं, सापेक्षिकं आकारं, पृथिव्याः दूरं च प्रदर्शयति । पृथिव्याः ७५ लक्षकिलोमीटर्-दूरे स्थितानां क्षुद्रग्रहाणां निरीक्षणं करोति

Coin Marketplace

STEEM 0.19
TRX 0.15
JST 0.029
BTC 63219.83
ETH 2574.36
USDT 1.00
SBD 2.78