प्रमुख शोध, तकनीकी एवं व्युत्पन्न - एन्जल वन द्वारा

in justshoplife15 days ago

बाजार दृष्टिकोण समीत चवन, प्रमुख शोध, तकनीकी एवं व्युत्पन्न - एन्जल वन द्वारा
बेन्चमार्क सूचकाङ्कस्य निफ्टी इत्यस्य कृते मृदुसकारात्मकरूपेण दिवसस्य आरम्भः अभवत्, यथा यथा दिवसः प्रगच्छति स्म तथा तथा मूल्यानि क्रमेण २३४०० चिह्नं प्रति वर्धन्ते स्म । परन्तु पूर्वसत्रस्य सदृशम् अस्मिन् क्षेत्रे अनुवर्तनक्रयणस्य अभावः आसीत्, येन अन्तिमघण्टे लाभस्य बुकिंगं जातम् । फलतः मूल्यानि महत्त्वपूर्णपरिवर्तनं विना २३२६५ इति सपाटरूपेण समाप्ताः । तकनीकीदृष्ट्या मूल्ये बहु परिवर्तनं न अभवत्, यथा दैनिकचार्टे 'डोजी'-प्रतिरूपस्य निर्माणेन सूचितं, यत् गतसप्ताहस्य प्रबल-प्रवृत्ति-चरणस्य अनन्तरं गति-अनिश्चिततायाः अभावस्य संकेतं ददाति घण्टायाः चार्टे मूल्यानि २३२०० - २३४०० इत्यस्य सख्तपरिधिमध्ये परिभ्रमन्ति इति दृश्यते, यत् २३१०० - २३५०० यावत् विस्तारितुं शक्नोति, सम्भवतः अग्रिमेषु कतिपयेषु सत्रेषु प्रमुखव्यापारपरिधिः एव तिष्ठति। अण्डरटोनः वृषभरूपेण एव तिष्ठति यत्र दुर्बलतायाः लक्षणं नास्ति, यत् सूचयति यत् पूर्वोक्ततांत्रिकस्तरं विचार्य व्यापारिणः उच्चस्तरस्य डिप्सु क्रयणं निरन्तरं कर्तुं शक्नुवन्ति तथा च लाभं बुकं कुर्वन्ति। यदा प्रमुखसूचकाङ्कानां सत्रं अस्पष्टं आसीत्, तदा व्यापकविपणयः सक्रियः आसन्, यत्र मध्य-कैप-लघु-कैप-सूचकाङ्काः नूतन-उच्च-स्तरं मारयन्ति स्म, एतेषु वर्गेषु व्यक्तिगत-स्टॉक्-इत्येतयोः प्रभावशालिनी शक्तिः दृश्यते स्म व्यापारिणः स्टॉक-केन्द्रित-पद्धतिं स्थापयितव्याः परन्तु ‘निम्न-लम्बित-फलानि’ पूर्वमेव गतानि इति कारणतः अतीव चयनात्मकाः भवितुम् आवश्यकाः | अधुना अस्माकं पृष्ठतः प्रमुखघटनानां कारणात् अस्माकं विपणयः वैश्विकसंकेतैः सह सङ्गताः भविष्यन्ति, अतः व्यापारिणः अपि वैश्विकविकासेषु दृष्टिः स्थापयितव्याः।
self made
5be49df8-210f-4e00-abe7-bbb51d1ffac7.png
self made

928db4b6-50d7-40fe-840b-a8756fb42c5e.png

Coin Marketplace

STEEM 0.20
TRX 0.12
JST 0.029
BTC 61451.56
ETH 3442.58
USDT 1.00
SBD 2.51