बार्बाडोस्-सर्वकारेण बहुप्रतीक्षितं तूफानोत्तरं

in justshoplife2 days ago

बार्बाडोस्-सर्वकारेण बहुप्रतीक्षितं तूफानोत्तरं “सर्वं स्पष्टम्” संकेतं दत्तं यत् द्वीपे सेवाः पुनः आरभ्यत इति विमानस्थानकं च सोमवासरे सायंकाले यावत् अधिकतया कार्यं आरभ्यत इति।
acab0b1f-e6db-499e-9183-e745e45f8751.png
self made
एतेन सह भारतीयदलः, बीसीसीआई-अधिकारिणः अधुना चार्टर्-विमानं गृहं नेतुम् आशां कुर्वन्ति, अन्तिम-क्रीडायाः कृते अत्र आगतस्य बीसीसीआई-सचिवस्य जय-शाहस्य अविराम-प्रयत्नस्य धन्यवादः |.

सर्वस्पष्टघोषणया अधुना चार्टर्-विमानं अमेरिका-देशात् यूके-देशात् वा द्वीपं प्रति गन्तुं शक्नोति तथा च यदि मौसमेन सह सर्वं सम्यक् भवति तर्हि सोमवासरे रात्रौ वा मंगलवासरे प्रातःकाले अत्र आगत्य मंगलवासरे अपराह्णे वा सायं वा यावत् दलं दिल्ली-नगरं प्रति प्रस्थातु | .

शाहः पीटीआई इत्यस्मै अवदत् यत् सः भारतीयदलं, बीसीसीआई-अधिकारिणः सीधां दिल्लीं प्रति गृहं प्रति नेतुम् चार्टर्-विमानस्य व्यवस्थां कुर्वन् अस्ति यत्र अमेरिका-देशे वा यूके-देशे वा ईंधनस्य पूरण-स्थानकं भवति।

इतः शीघ्रं निर्गमनं कर्तुं बीसीसीआई चार्टर्-सञ्चालकानां सम्पर्कं कुर्वन् अस्ति । इदानीं द्वीपस्य प्रमुखभागेषु विद्युत्विच्छेदः, अन्तर्जालसम्पर्कस्य हानिः, जलप्रदायस्य व्यत्ययः च युद्धं कुर्वन्ति स्म ।

बेरिल-तूफानस्य दुष्टतमः द्वीपं अतिक्रान्तवान् चेदपि मौसमः अशुभः एव आसीत् । सोमवासरपर्यन्तं तटीयक्षेत्रेषु मुख्यतया दक्षिणे उत्तरे च बेरिलस्य पश्चात् तूफानस्य लहरः अभवत्

Coin Marketplace

STEEM 0.18
TRX 0.13
JST 0.030
BTC 58971.18
ETH 3225.83
USDT 1.00
SBD 2.29