एकः पर्यटकः अन्तर्धानस्य प्रकोपस्य मध्ये लापता

in justshoplife29 days ago

एकः पर्यटकः अन्तर्धानस्य प्रकोपस्य मध्ये लापता भूत्वा दूरस्थे ग्रीकद्वीपे समुद्रतटे मृतः अभवत्। गार्जियनपत्रिकायाः ​​अनुसारं रविवासरे मथराकीद्वीपे शिलायुक्ते, तुल्यदूरे स्थिते समुद्रतटे अन्येन पर्यटकेन तस्य पुरुषस्य शवः प्राप्तः।
यस्य परिचयः अद्यापि न प्रकाशितः, सः द्वीपे अन्तिमवारं जूनमासस्य ११ दिनाङ्के दृष्टस्य अनन्तरं अन्तर्धानं जातः, यदा तापमानं १०४ डिग्री फारेनहाइट् यावत् अभवत् सः पुरुषः अन्तर्धानात् पूर्वं द्वीपे ग्रीक-अमेरिकन-मित्रेण सह तिष्ठति स्म इति अन्वेषकाः वदन्ति । सः अन्तिमे समये मंगलवासरे एकस्मिन् मधुशालायां जीवितः दृष्टः, द्वयोः महिलापर्यटकयोः सह, ये पश्चात् द्वीपं त्यक्तवन्तः, पीडितायाः विषये अधिकविवरणं, यत्र नाम वा गृहनगरं वा, तत्क्षणमेव उपलब्धम्।
SELF MADE
951b17c4-e9e4-430b-8943-4c2bc0567e71.png

मथराकी इत्यस्य जनसंख्या केवलं १०० जनाः इति अनुमानितम् अस्ति, स्काई न्यूज इत्यस्य अनुसारं कोर्फूद्वीपस्य पश्चिमदिशि स्थितम् अस्ति ।

अद्यतनप्रकरणानाम् अयं नवीनतमः प्रकरणः यस्मिन् ग्रीकद्वीपेषु पर्यटकाः मृताः अथवा अदृश्याः अभवन् । अस्मात् पूर्वं ७४ वर्षीयः डच्-देशस्य एकः पर्यटकः शनिवासरे अग्निशामकविभागस्य ड्रोनेन गतरविवासरे यत्र अन्तिमवारं अवलोकितः तस्मात् स्थानात् प्रायः ३०० मीटर् दूरे एकस्मिन् खाते मुखं अधः शयितः अभवत् अधिकारिणः अवदन् यत् पर्यवेक्षकाः अवदन् यत् डच्-पर्यटकस्य द्वीपान् आच्छादितस्य त्रि-अङ्कीय-तापस्य मध्ये पदयात्रायां किञ्चित् कष्टं भवति।

Coin Marketplace

STEEM 0.20
TRX 0.13
JST 0.030
BTC 65527.96
ETH 3466.32
USDT 1.00
SBD 2.52