मेटा एआइ मॉडल् न प्रक्षेपयिष्यति यतः

in justshoplife26 days ago

ब्रसेल्स:मेटा प्लेटफॉर्म्स् इदानीं कृते यूरोपे स्वस्य मेटा एआइ मॉडल् न प्रक्षेपयिष्यति यतः आयरिशगोपनीयतानियामकः फेसबुक्, इन्स्टाग्राम-उपयोक्तृणां च आँकडानां उपयोगं कर्तुं स्वस्य योजनां विलम्बं कर्तुं अवदत् इति अमेरिकी-सामाजिक-माध्यम-कम्पनी शुक्रवासरे अवदत्।

मेटा इत्यनेन एतत् कदमः शिकायतां, वकालतसमूहेन इत्यनेन आस्ट्रिया, बेल्जियम, फ्रान्स, जर्मनी, ग्रीस, इटली, आयर्लैण्ड्, नेदरलैण्ड्, नॉर्वे, पोलैण्ड्, स्पेनदेशेषु च आँकडासंरक्षणप्राधिकारिभ्यः कम्पनीविरुद्धं कार्यं कर्तुं आह्वानस्य अनन्तरं कृतः।

मुद्दा मेटा इत्यस्य योजना अस्ति यत् सहमतिम् अवाच्य स्वस्य कृत्रिमबुद्धि मॉडल् प्रशिक्षितुं व्यक्तिगतदत्तांशस्य उपयोगः करणीयः, यद्यपि कम्पनी सार्वजनिकरूपेण उपलब्धानां अनुज्ञापत्राणां च ऑनलाइन सूचनानां उपयोगं करिष्यति इति उक्तवती अस्ति।

मेटा शुक्रवासरे अवदत् यत् आयरिश-गोपनीयता-निरीक्षक-संस्थायाः फेसबुक-इण्टाग्राम-वयस्क-उपयोक्तृभिः साझा-साझा-सार्वजनिक-सामग्रीणां उपयोगेन स्वस्य बृहत्-भाषा-माडल-(एलएलएम)-प्रशिक्षणं विलम्बं कर्तुं आह।

a640badb-0346-40ef-a30a-16f0b8301b63.png

"यूरोपीय-डीपीए-पक्षतः आयरिश-आँकडा-संरक्षण-आयोगस्य अस्माकं प्रमुख-नियामकस्य अनुरोधेन वयं निराशाः स्मः ... विशेषतः यतः अस्माभिः नियामक-प्रतिक्रियाः समाविष्टाः, यूरोपीय-डीपीए-भ्यः मार्च-मासात् आरभ्य सूचिताः सन्ति," इति कम्पनी मासे अवदत् एकं अद्यतनं ब्लॉगपोस्ट्।

तया उक्तं यत् आयरिश-अनुरोधः एआइ-विकासे यूरोपीय-नवीनीकरणाय, स्पर्धायाः च कृते एकं पदं पश्चात्तापम् अस्ति ।

"सरलतया वक्तुं शक्यते यत् स्थानीयसूचनाः न समाविष्टाः वयं केवलं जनान् द्वितीयस्तरीयं अनुभवं प्रदातुं शक्नुमः। अस्य अर्थः अस्ति यत् वयं अस्मिन् क्षणे यूरोपे मेटा एआइ प्रारम्भं कर्तुं न शक्नुमः" इति मेटा अवदत्।

डीपीसी मेटा इत्यस्य विरामस्य स्वागतं कृतवान् यत् तस्य निर्णयः नियामकेन सह गहनसङ्गतिं कृत्वा आगतः।

Coin Marketplace

STEEM 0.20
TRX 0.13
JST 0.030
BTC 65128.68
ETH 3442.23
USDT 1.00
SBD 2.52